अभिद्रोहः _abhidrōhḥ

अभिद्रोहः _abhidrōhḥ
अभिद्रोहः 1 Injuring, plotting against, harm, cruelty, oppression; स परत्रान्धकूपे तदभिद्रोहेण निपतति Bhāg. 5.26.17; Ki.11.21.
-2 Abuse; censure. नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः Ms.8.271.
-3 Sorrow, misery; संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः (यूयं न जानीथ) Bhāg.6.1.3.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”