- अभिद्रोहः _abhidrōhḥ
- अभिद्रोहः 1 Injuring, plotting against, harm, cruelty, oppression; स परत्रान्धकूपे तदभिद्रोहेण निपतति Bhāg. 5.26.17; Ki.11.21.-2 Abuse; censure. नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः Ms.8.271.-3 Sorrow, misery; संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः (यूयं न जानीथ) Bhāg.6.1.3.
Sanskrit-English dictionary. 2013.